| Shri bhagavan uvaca** |
| Kutastvaa kashmalamidam vishame samupasthitam |
| Anaryajushtamasvargyamakirtikaramarjuna |
| Arjuna Uvaca |
| Na hi prapashyami mamapanudyadyacchokamucchoshanamindriyanam |
| Avapya bhumavasapatnamrddham rajyam suranamapi cahipatyam |
| Sanjaya uvaca |
| Evamuktva hrishikesham gudakeshah parantapah |
| Na yotsya iti govindamuktva tushnim babhuva ha |
| Dilemma amidst Kurukshetra yet Arjuna spoke like a wise man |
| The battle of Shreyas and Preyas enshrouds the Dharma Yuddha |
| Ashocyan anvashocas tvam |
| In both Krishna and Arjuna it shines eternally |
| One knows and the other knows not |
| A reality that shines even in one’s ignorance |
| And shines the same in one’s wisdom |
| Nasato vidyate bhavo nabhavo vidyate satah |
| Ubhayorapi drshtontah tvanayostattvadarshibhih |
| Avinashi tu tadviddhi yena sarvamidam tatam |
| Vinashamavyayasyasya na kashchitkartumarhati |
| Amidst chaos tranquility is bestowed |
| In action you see inaction |
| To see beyond the horizon you’ve got to unlearn your learning |
| Amidst the battlefield of Kurukshetra Brahmavidya was unveiled to Arjuna |
| That the Self is certainly Brahman |
| That which no weapons can kill |
| Nasato vidyate bhavo nabhavo vidyate satah |
| Ubhayorapi drshtontah tvanayostattvadarshibhih |
| Avinashi tu tadviddhi yena sarvamidam tatam |
| Vinashamavyayasyasya na kashchitkartumarhati |
| Yatra yogeshvarah krisno yatra oartho dhanurdharah |
| Tatra shrirvijayo bhutirdhruva nitirmatirmama |
| Om tatsaditi shrimadbhagavadgitasupanishatsu |
| Brahmavidyayam yogashastre shrikrishnarjunasamvade |
| Mokshasannyasayogo nama ashtadashodhyahah |